Sanskrit | Sangya Prakaran | Itsangya Sutras | Sangya | sanskrit grammar | sanskrit vyakran | संज्ञा सूत्र | संस्कृत | संज्ञा प्रकरण | संज्ञा | इत् संज्ञा | संस्कृत व्याकरण

0

| संज्ञा प्रकरण | | Sangya Prakaran |

   




0
1
2
3
4
5
6
7
8
9
ताल्‍वादिस्‍थानमाभ्‍यन्‍तरप्रयत्‍नश्‍चेत्‍येतद्द्वयं यस्‍य येन तुल्‍यं तन्‍मिथः सवर्णसंज्ञं स्‍यात् । (ऋलृवर्णयोर्मिथः सावण्‍र्यं वाच्‍यम्) । अकुहविसर्जनीयानां कण्‍ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा । लृतुलसानां दन्‍ताः । उपूपध्‍मानीयानामोष्‍ठौ । ञमङणनानां नासिका च । एदैैतोः कण्‍ठतालु । ओदौैतोः कण्‍ठोष्‍टम् । वकारस्‍य दन्‍तोष्‍ठम् । जिह्‍वामूलीयस्‍य जिह्‍वामूलम् । नासिकाऽनुस्‍वारस्‍य । यत्‍नोे द्विधा – आभ्‍यन्‍तरो बाह्‍यश्‍च । आद्यः पञ्चधा – स्‍पृष्‍टेषत्‍स्‍पृष्‍टेषद्विवृतविवृतसंवृत भेदात् । तत्र स्‍पृष्‍टं प्रयतनं स्‍पर्शानाम् । ईषत्‍स्‍पृष्‍टमन्‍तःस्‍थानाम् । ईषद्विवृतमूष्‍मणाम् । विवृतं स्‍वराणाम् । ह्रस्‍वस्‍यावर्णस्‍य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव । बाह्‍यप्रयत्‍नस्‍त्‍वेकादशधा – विवारः संवारः श्‍वासो नादो घोषोऽघोषोऽल्‍पप्राणोमहाप्राण उदात्तोऽनुदात्तः स्‍वरितश्‍चेति । खरो विवाराः श्वासा अघोषाश्‍च । हशः संवारा नादा घोषाश्‍च । वर्गाणां प्रथमतृतीयपञ्चमा यणश्‍चाल्‍पप्राणाः । वर्गाणां द्वितीयचतुर्थौ शलश्‍च महाप्राणाः । कादयो मावसानाः स्‍पर्शाः । यणोऽन्‍तःस्‍थाः । शल ऊष्‍माणः । अचः स्‍वराः । -क-ख इति कखाभ्‍यां प्रगर्धविसर्गसद्ृशो जिह्‍वामूलीयः । -प-फ इति पफाभ्‍यां प्रागर्धविसर्गसद्ृश उपध्‍मानीयः । अं अः इत्‍यचः परावनुस्‍वारविसर्गौ ।।





Post a Comment

0Comments

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !